AFFILIATE MARKETING

https://binomo.com?a=90810425bb57&t=0

Wednesday, January 7, 2026

शिवः पातु दिशः सर्वाः(Śiva Sarva-Dik Rakṣā Prārthanā)

🕉️ शिवः पातु दिशः सर्वाः
(Śiva Sarva-Dik Rakṣā Prārthanā)

देवनागरी संस्कृत
शिवः पातु दिशः सर्वाः
शिवः पातु जगत्त्रयम् ।
शिवः पातु सदा मां वै
सर्वसंकटमोचनः ॥१॥

पूर्वे पातु महादेवः
आग्नेयां चन्द्रशेखरः ।
दक्षिणे पातु विश्वेशः
नैऋत्यां पातु शंकरः ॥२॥

पश्चिमे पातु नीलकण्ठः
वायव्यां पातु शूलधृक् ।
उत्तरे पातु सोमेशः
ऐशान्यां पातु शूलिनः ॥३॥

ऊर्ध्वं पातु सदाशिवः
अधः पातु पिनाकधृक् ।
मध्ये पातु महेशानः
सर्वतो रक्ष मां प्रभो ॥४॥

शिवो मे हृदये नित्यं
शिवो मे मस्तके स्थितः ।
शिवो मे नेत्रयोः पातु
शिवः पातु पदे पदे ॥५॥

आपदां नाशकः शंभुः
भयशोकविनाशनः ।
जन्ममृत्युहरः शान्तः
शिवः पातु सदा मम ॥६॥

नमः शिवाय शान्ताय
नमः शिवाय तेजसे ।
नमः शिवाय भक्तानां
पालकाय नमो नमः ॥७॥

फलश्रुतिः
य इदं पठते नित्यं
शिवरक्षां प्रयत्नतः ।
न तस्य जायते भयं
शिवलोकं स गच्छति ॥८॥

कोस्टल म्यूजिक प्रायोजित 

निवेदक जगन्नाथ महांती 

No comments:

COASTAL NEWS

ଜଗନ୍ନାଥ କୀର୍ତ୍ତନ

ଶ୍ରୀ ଜଗନ୍ନାଥ ମହାକୀର୍ତ୍ତନ (Fast Kirtan Version) (Original • Royalty-Free • Chorus–Repeat Focused) ॥ ଆହ୍ୱାନ (Opening Shout) ॥ हरि ...