AFFILIATE MARKETING

https://binomo.com?a=90810425bb57&t=0

Friday, January 9, 2026

ଜଗନ୍ନାଥ ପ୍ରାର୍ଥନା

🕉️ ଶ୍ରୀ ଜଗନ୍ନାଥ ପ୍ରାର୍ଥନା (Sanskrit Script)
(Jagannātha Bhakti Prārthanā – Original Composition)
॥ ଧ୍ୟାନମ୍ ॥
नीलाचलनिवासाय नित्याय परमात्मने ।
दर्शनानन्ददात्रे च जगन्नाथाय ते नमः ॥
॥ ପ୍ରାର୍ଥନା ॥
जगन्नाथ जगन्नाथ करुणासागर प्रभो ।
शरणं त्वां प्रपन्नोऽस्मि भवदुःखविनाशक ॥
अनाथानां नाथसि भक्तानां बन्धुरेव च ।
मोहान्धकारनाशाय दीपो भव दयानिधे ॥
नीलमेघश्यामलाङ्ग श्रीचरणाम्बुजाश्रितम् ।
संसरार्णवमग्नानां तारकं त्वां नमाम्यहम् ॥
वाचा मनसा कर्मणा भक्त्या त्वां स्मराम्यहम् ।
अपराधसहस्राणि क्षमस्व पुरुषोत्तम ॥
लोभक्रोधमदमोहैर्बद्धं मां पातुमर्हसि ।
भवपाशविमोक्षाय मार्गं दर्शय मे प्रभो ॥
जगन्नाथ कृपासिन्धो शान्तिं देहि च मे सदा ।
भक्तिवैराग्यविज्ञानं देहि मुक्तिप्रदायक ॥
॥ ଚୋରସ୍ / ରିଫ୍ରେନ୍ (Repeat) ॥
जय जगन्नाथ जय जगन्नाथ
जय नीलाचलनायक
जय जगन्नाथ जय जगन्नाथ
करुणासागर रक्षक ॥
॥ ସମର୍ପଣମ୍ ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥
॥ ମଙ୍ଗଳାଚରଣମ୍ ॥
सर्वमङ्गलमाङ्गल्यं जगन्नाथ नमोऽस्तु ते ।
लोकनाथ नमस्तुभ्यं भक्तानुग्रहकारक ॥
॥ इति श्रीजगन्नाथप्रार्थना समाप्ता ॥

No comments:

COASTAL NEWS

ଜଗନ୍ନାଥ କୀର୍ତ୍ତନ

ଶ୍ରୀ ଜଗନ୍ନାଥ ମହାକୀର୍ତ୍ତନ (Fast Kirtan Version) (Original • Royalty-Free • Chorus–Repeat Focused) ॥ ଆହ୍ୱାନ (Opening Shout) ॥ हरि ...