AFFILIATE MARKETING

https://binomo.com?a=90810425bb57&t=0

Tuesday, January 6, 2026

शिव करुणा प्रार्थना

शिव करुणा प्रार्थना

नमस्ते करुणानाथाय नमस्ते शम्भवे नमः ।
नमस्ते दुःखहर्त्रे च नमस्ते विश्वरूपिणे ॥१॥

अनाथानां नाथ त्वं शरणागतवत्सलः ।
पाहि मां शरणं देहि करुणां परमेश्वर ॥२॥

पापपङ्कनिमग्नं मां उद्धरस्व कृपानिधे ।
ज्ञानदीपं प्रदीप्यन्तं तमसो नय मां प्रभो ॥३॥

क्लेशसागरमग्नं मां त्राहि त्राहि महेश्वर ।
भवबन्धविनिर्मुक्तिं देहि मे करुणामय ॥४॥

न जानामि जपं ध्यानं न पूजां न तपः प्रभो ।
करुणैव महादेव रक्ष मां शरणागतम् ॥५॥

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥६॥

दीनबन्धो महादेव कृपया पश्य मां प्रभो ।
शिव शान्तिं सुखं भक्तिं देहि मे परमेश्वर ॥७॥

इति करुणया युक्ता शिवे भक्त्या समर्पिता ।
प्रार्थना मे महादेव गृहाण करुणाकर ॥८॥

कोस्टल म्यूजिक प्रायोजित 

निवेदक जगन्नाथ महांती 

No comments:

COASTAL NEWS

श्रीशिवशान्ति प्रार्थना

🕉️ श्रीशिवशान्ति प्रार्थना  ॥ ध्यानम् ॥ शुक्लाम्बरधरं शान्तं शशिशेखरभूषणम् । करुणामृतपूर्णं तं शिवं ध्यायामि नित्यदा ॥ ॥ प्रार्...